ದಿನಾಂಕ : ೨೭-೦೩-೨೦೨೨ ರಂದು ಬೆಂಗಳೂರಿನ ಉತ್ತರಾದಿ ಮಠದ ಸಭಾಂಗಣದಲ್ಲಿ ನಡೆದ ೫೯ ನೇ ರಾಷ್ಟ್ರೀಯ ಮಟ್ಟದ ಜ್ಯೋತಿಷಶಾಸ್ತ್ರ ವಾಕ್ ಪ್ರತಿಯೋಗಿತಾ ಸ್ಪರ್ಧೆಯಲ್ಲಿ ನಿರ್ಣಾಯಕರಾಗಿ ಕಾರ್ಯವನ್ನು ನಿರ್ವಹಿಸುತ್ತಿರುವ ಸಂದರ್ಭ

देहलीस्थस्य केन्द्रीयसंस्कृत विश्वविद्यालयस्य अस्माकं कर्नाटक संस्कृत विश्वविद्यालयस्य च सहयोगेन बेङ्गळूरु
महानगरस्थिते श्रीउत्तरादिमठसभाङ्गणे आयोजितायां ५९ तमी अखिलभारतीय शास्त्रस्पर्धायां २७-०३-२०२२
दिनांके संपन्नायां ज्योतिषशास्त्र वाक् प्रतियोगितायां निर्णायकत्वेन भागम् अन्वगृह्णन् अकाडेम्याः निदेशकाः डा.
गोपालकृष्ण हेगडे महोदयाः । तस्मिन् सन्दर्भे केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिचराः सम्मान्याः विद्वत्
तल्लजाः प्रो. श्रीनिवास वरखेडि महाभागाः अकाडेम्याः निदेशकान् डा. गोपालकृष्ण हेगडे महोदयान्
राङ्कवप्रदानपुरस्सरं सम्मानम् अकुर्वन् ।

Leave a Reply

Your email address will not be published. Required fields are marked *